सुबन्तावली ?सद्वृत्तस्थ

Roma

पुमान्एकद्विबहु
प्रथमासद्वृत्तस्थः सद्वृत्तस्थौ सद्वृत्तस्थाः
सम्बोधनम्सद्वृत्तस्थ सद्वृत्तस्थौ सद्वृत्तस्थाः
द्वितीयासद्वृत्तस्थम् सद्वृत्तस्थौ सद्वृत्तस्थान्
तृतीयासद्वृत्तस्थेन सद्वृत्तस्थाभ्याम् सद्वृत्तस्थैः सद्वृत्तस्थेभिः
चतुर्थीसद्वृत्तस्थाय सद्वृत्तस्थाभ्याम् सद्वृत्तस्थेभ्यः
पञ्चमीसद्वृत्तस्थात् सद्वृत्तस्थाभ्याम् सद्वृत्तस्थेभ्यः
षष्ठीसद्वृत्तस्थस्य सद्वृत्तस्थयोः सद्वृत्तस्थानाम्
सप्तमीसद्वृत्तस्थे सद्वृत्तस्थयोः सद्वृत्तस्थेषु

समास सद्वृत्तस्थ

अव्यय ॰सद्वृत्तस्थम् ॰सद्वृत्तस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria