Declension table of ?sadat

Deva

MasculineSingularDualPlural
Nominativesadan sadantau sadantaḥ
Vocativesadan sadantau sadantaḥ
Accusativesadantam sadantau sadataḥ
Instrumentalsadatā sadadbhyām sadadbhiḥ
Dativesadate sadadbhyām sadadbhyaḥ
Ablativesadataḥ sadadbhyām sadadbhyaḥ
Genitivesadataḥ sadatoḥ sadatām
Locativesadati sadatoḥ sadatsu

Compound sadat -

Adverb -sadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria