सुबन्तावली ?सदत्

Roma

पुमान्एकद्विबहु
प्रथमासदन् सदन्तौ सदन्तः
सम्बोधनम्सदन् सदन्तौ सदन्तः
द्वितीयासदन्तम् सदन्तौ सदतः
तृतीयासदता सदद्भ्याम् सदद्भिः
चतुर्थीसदते सदद्भ्याम् सदद्भ्यः
पञ्चमीसदतः सदद्भ्याम् सदद्भ्यः
षष्ठीसदतः सदतोः सदताम्
सप्तमीसदति सदतोः सदत्सु

समास सदत्

अव्यय ॰सदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria