Declension table of ?sadasatphalamaya

Deva

NeuterSingularDualPlural
Nominativesadasatphalamayam sadasatphalamaye sadasatphalamayāni
Vocativesadasatphalamaya sadasatphalamaye sadasatphalamayāni
Accusativesadasatphalamayam sadasatphalamaye sadasatphalamayāni
Instrumentalsadasatphalamayena sadasatphalamayābhyām sadasatphalamayaiḥ
Dativesadasatphalamayāya sadasatphalamayābhyām sadasatphalamayebhyaḥ
Ablativesadasatphalamayāt sadasatphalamayābhyām sadasatphalamayebhyaḥ
Genitivesadasatphalamayasya sadasatphalamayayoḥ sadasatphalamayānām
Locativesadasatphalamaye sadasatphalamayayoḥ sadasatphalamayeṣu

Compound sadasatphalamaya -

Adverb -sadasatphalamayam -sadasatphalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria