सुबन्तावली ?सदसत्फलमय

Roma

नपुंसकम्एकद्विबहु
प्रथमासदसत्फलमयम् सदसत्फलमये सदसत्फलमयानि
सम्बोधनम्सदसत्फलमय सदसत्फलमये सदसत्फलमयानि
द्वितीयासदसत्फलमयम् सदसत्फलमये सदसत्फलमयानि
तृतीयासदसत्फलमयेन सदसत्फलमयाभ्याम् सदसत्फलमयैः
चतुर्थीसदसत्फलमयाय सदसत्फलमयाभ्याम् सदसत्फलमयेभ्यः
पञ्चमीसदसत्फलमयात् सदसत्फलमयाभ्याम् सदसत्फलमयेभ्यः
षष्ठीसदसत्फलमयस्य सदसत्फलमययोः सदसत्फलमयानाम्
सप्तमीसदसत्फलमये सदसत्फलमययोः सदसत्फलमयेषु

समास सदसत्फलमय

अव्यय ॰सदसत्फलमयम् ॰सदसत्फलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria