Declension table of ?saccidānandatīrtha

Deva

MasculineSingularDualPlural
Nominativesaccidānandatīrthaḥ saccidānandatīrthau saccidānandatīrthāḥ
Vocativesaccidānandatīrtha saccidānandatīrthau saccidānandatīrthāḥ
Accusativesaccidānandatīrtham saccidānandatīrthau saccidānandatīrthān
Instrumentalsaccidānandatīrthena saccidānandatīrthābhyām saccidānandatīrthaiḥ saccidānandatīrthebhiḥ
Dativesaccidānandatīrthāya saccidānandatīrthābhyām saccidānandatīrthebhyaḥ
Ablativesaccidānandatīrthāt saccidānandatīrthābhyām saccidānandatīrthebhyaḥ
Genitivesaccidānandatīrthasya saccidānandatīrthayoḥ saccidānandatīrthānām
Locativesaccidānandatīrthe saccidānandatīrthayoḥ saccidānandatīrtheṣu

Compound saccidānandatīrtha -

Adverb -saccidānandatīrtham -saccidānandatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria