सुबन्तावली ?सच्चिदानन्दतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासच्चिदानन्दतीर्थः सच्चिदानन्दतीर्थौ सच्चिदानन्दतीर्थाः
सम्बोधनम्सच्चिदानन्दतीर्थ सच्चिदानन्दतीर्थौ सच्चिदानन्दतीर्थाः
द्वितीयासच्चिदानन्दतीर्थम् सच्चिदानन्दतीर्थौ सच्चिदानन्दतीर्थान्
तृतीयासच्चिदानन्दतीर्थेन सच्चिदानन्दतीर्थाभ्याम् सच्चिदानन्दतीर्थैः सच्चिदानन्दतीर्थेभिः
चतुर्थीसच्चिदानन्दतीर्थाय सच्चिदानन्दतीर्थाभ्याम् सच्चिदानन्दतीर्थेभ्यः
पञ्चमीसच्चिदानन्दतीर्थात् सच्चिदानन्दतीर्थाभ्याम् सच्चिदानन्दतीर्थेभ्यः
षष्ठीसच्चिदानन्दतीर्थस्य सच्चिदानन्दतीर्थयोः सच्चिदानन्दतीर्थानाम्
सप्तमीसच्चिदानन्दतीर्थे सच्चिदानन्दतीर्थयोः सच्चिदानन्दतीर्थेषु

समास सच्चिदानन्दतीर्थ

अव्यय ॰सच्चिदानन्दतीर्थम् ॰सच्चिदानन्दतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria