Declension table of ?sacatha

Deva

MasculineSingularDualPlural
Nominativesacathaḥ sacathau sacathāḥ
Vocativesacatha sacathau sacathāḥ
Accusativesacatham sacathau sacathān
Instrumentalsacathena sacathābhyām sacathaiḥ sacathebhiḥ
Dativesacathāya sacathābhyām sacathebhyaḥ
Ablativesacathāt sacathābhyām sacathebhyaḥ
Genitivesacathasya sacathayoḥ sacathānām
Locativesacathe sacathayoḥ sacatheṣu

Compound sacatha -

Adverb -sacatham -sacathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria