सुबन्तावली ?सचथ

Roma

पुमान्एकद्विबहु
प्रथमासचथः सचथौ सचथाः
सम्बोधनम्सचथ सचथौ सचथाः
द्वितीयासचथम् सचथौ सचथान्
तृतीयासचथेन सचथाभ्याम् सचथैः सचथेभिः
चतुर्थीसचथाय सचथाभ्याम् सचथेभ्यः
पञ्चमीसचथात् सचथाभ्याम् सचथेभ्यः
षष्ठीसचथस्य सचथयोः सचथानाम्
सप्तमीसचथे सचथयोः सचथेषु

समास सचथ

अव्यय ॰सचथम् ॰सचथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria