Declension table of ?sacakropaskara

Deva

NeuterSingularDualPlural
Nominativesacakropaskaram sacakropaskare sacakropaskarāṇi
Vocativesacakropaskara sacakropaskare sacakropaskarāṇi
Accusativesacakropaskaram sacakropaskare sacakropaskarāṇi
Instrumentalsacakropaskareṇa sacakropaskarābhyām sacakropaskaraiḥ
Dativesacakropaskarāya sacakropaskarābhyām sacakropaskarebhyaḥ
Ablativesacakropaskarāt sacakropaskarābhyām sacakropaskarebhyaḥ
Genitivesacakropaskarasya sacakropaskarayoḥ sacakropaskarāṇām
Locativesacakropaskare sacakropaskarayoḥ sacakropaskareṣu

Compound sacakropaskara -

Adverb -sacakropaskaram -sacakropaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria