सुबन्तावली ?सचक्रोपस्कर

Roma

नपुंसकम्एकद्विबहु
प्रथमासचक्रोपस्करम् सचक्रोपस्करे सचक्रोपस्कराणि
सम्बोधनम्सचक्रोपस्कर सचक्रोपस्करे सचक्रोपस्कराणि
द्वितीयासचक्रोपस्करम् सचक्रोपस्करे सचक्रोपस्कराणि
तृतीयासचक्रोपस्करेण सचक्रोपस्कराभ्याम् सचक्रोपस्करैः
चतुर्थीसचक्रोपस्कराय सचक्रोपस्कराभ्याम् सचक्रोपस्करेभ्यः
पञ्चमीसचक्रोपस्करात् सचक्रोपस्कराभ्याम् सचक्रोपस्करेभ्यः
षष्ठीसचक्रोपस्करस्य सचक्रोपस्करयोः सचक्रोपस्कराणाम्
सप्तमीसचक्रोपस्करे सचक्रोपस्करयोः सचक्रोपस्करेषु

समास सचक्रोपस्कर

अव्यय ॰सचक्रोपस्करम् ॰सचक्रोपस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria