Declension table of ?sacāṅkācapuṣpī

Deva

FeminineSingularDualPlural
Nominativesacāṅkācapuṣpī sacāṅkācapuṣpyau sacāṅkācapuṣpyaḥ
Vocativesacāṅkācapuṣpi sacāṅkācapuṣpyau sacāṅkācapuṣpyaḥ
Accusativesacāṅkācapuṣpīm sacāṅkācapuṣpyau sacāṅkācapuṣpīḥ
Instrumentalsacāṅkācapuṣpyā sacāṅkācapuṣpībhyām sacāṅkācapuṣpībhiḥ
Dativesacāṅkācapuṣpyai sacāṅkācapuṣpībhyām sacāṅkācapuṣpībhyaḥ
Ablativesacāṅkācapuṣpyāḥ sacāṅkācapuṣpībhyām sacāṅkācapuṣpībhyaḥ
Genitivesacāṅkācapuṣpyāḥ sacāṅkācapuṣpyoḥ sacāṅkācapuṣpīṇām
Locativesacāṅkācapuṣpyām sacāṅkācapuṣpyoḥ sacāṅkācapuṣpīṣu

Compound sacāṅkācapuṣpi - sacāṅkācapuṣpī -

Adverb -sacāṅkācapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria