सुबन्तावली ?सचाङ्काचपुष्पी

Roma

स्त्रीएकद्विबहु
प्रथमासचाङ्काचपुष्पी सचाङ्काचपुष्प्यौ सचाङ्काचपुष्प्यः
सम्बोधनम्सचाङ्काचपुष्पि सचाङ्काचपुष्प्यौ सचाङ्काचपुष्प्यः
द्वितीयासचाङ्काचपुष्पीम् सचाङ्काचपुष्प्यौ सचाङ्काचपुष्पीः
तृतीयासचाङ्काचपुष्प्या सचाङ्काचपुष्पीभ्याम् सचाङ्काचपुष्पीभिः
चतुर्थीसचाङ्काचपुष्प्यै सचाङ्काचपुष्पीभ्याम् सचाङ्काचपुष्पीभ्यः
पञ्चमीसचाङ्काचपुष्प्याः सचाङ्काचपुष्पीभ्याम् सचाङ्काचपुष्पीभ्यः
षष्ठीसचाङ्काचपुष्प्याः सचाङ्काचपुष्प्योः सचाङ्काचपुष्पीणाम्
सप्तमीसचाङ्काचपुष्प्याम् सचाङ्काचपुष्प्योः सचाङ्काचपुष्पीषु

समास सचाङ्काचपुष्पि सचाङ्काचपुष्पी

अव्यय ॰सचाङ्काचपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria