Declension table of ?sabhadramusta

Deva

MasculineSingularDualPlural
Nominativesabhadramustaḥ sabhadramustau sabhadramustāḥ
Vocativesabhadramusta sabhadramustau sabhadramustāḥ
Accusativesabhadramustam sabhadramustau sabhadramustān
Instrumentalsabhadramustena sabhadramustābhyām sabhadramustaiḥ sabhadramustebhiḥ
Dativesabhadramustāya sabhadramustābhyām sabhadramustebhyaḥ
Ablativesabhadramustāt sabhadramustābhyām sabhadramustebhyaḥ
Genitivesabhadramustasya sabhadramustayoḥ sabhadramustānām
Locativesabhadramuste sabhadramustayoḥ sabhadramusteṣu

Compound sabhadramusta -

Adverb -sabhadramustam -sabhadramustāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria