सुबन्तावली ?सभद्रमुस्त

Roma

पुमान्एकद्विबहु
प्रथमासभद्रमुस्तः सभद्रमुस्तौ सभद्रमुस्ताः
सम्बोधनम्सभद्रमुस्त सभद्रमुस्तौ सभद्रमुस्ताः
द्वितीयासभद्रमुस्तम् सभद्रमुस्तौ सभद्रमुस्तान्
तृतीयासभद्रमुस्तेन सभद्रमुस्ताभ्याम् सभद्रमुस्तैः सभद्रमुस्तेभिः
चतुर्थीसभद्रमुस्ताय सभद्रमुस्ताभ्याम् सभद्रमुस्तेभ्यः
पञ्चमीसभद्रमुस्तात् सभद्रमुस्ताभ्याम् सभद्रमुस्तेभ्यः
षष्ठीसभद्रमुस्तस्य सभद्रमुस्तयोः सभद्रमुस्तानाम्
सप्तमीसभद्रमुस्ते सभद्रमुस्तयोः सभद्रमुस्तेषु

समास सभद्रमुस्त

अव्यय ॰सभद्रमुस्तम् ॰सभद्रमुस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria