Declension table of ?sabandhaka

Deva

MasculineSingularDualPlural
Nominativesabandhakaḥ sabandhakau sabandhakāḥ
Vocativesabandhaka sabandhakau sabandhakāḥ
Accusativesabandhakam sabandhakau sabandhakān
Instrumentalsabandhakena sabandhakābhyām sabandhakaiḥ sabandhakebhiḥ
Dativesabandhakāya sabandhakābhyām sabandhakebhyaḥ
Ablativesabandhakāt sabandhakābhyām sabandhakebhyaḥ
Genitivesabandhakasya sabandhakayoḥ sabandhakānām
Locativesabandhake sabandhakayoḥ sabandhakeṣu

Compound sabandhaka -

Adverb -sabandhakam -sabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria