सुबन्तावली ?सबन्धक

Roma

पुमान्एकद्विबहु
प्रथमासबन्धकः सबन्धकौ सबन्धकाः
सम्बोधनम्सबन्धक सबन्धकौ सबन्धकाः
द्वितीयासबन्धकम् सबन्धकौ सबन्धकान्
तृतीयासबन्धकेन सबन्धकाभ्याम् सबन्धकैः सबन्धकेभिः
चतुर्थीसबन्धकाय सबन्धकाभ्याम् सबन्धकेभ्यः
पञ्चमीसबन्धकात् सबन्धकाभ्याम् सबन्धकेभ्यः
षष्ठीसबन्धकस्य सबन्धकयोः सबन्धकानाम्
सप्तमीसबन्धके सबन्धकयोः सबन्धकेषु

समास सबन्धक

अव्यय ॰सबन्धकम् ॰सबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria