Declension table of ?sāyujyamukti

Deva

FeminineSingularDualPlural
Nominativesāyujyamuktiḥ sāyujyamuktī sāyujyamuktayaḥ
Vocativesāyujyamukte sāyujyamuktī sāyujyamuktayaḥ
Accusativesāyujyamuktim sāyujyamuktī sāyujyamuktīḥ
Instrumentalsāyujyamuktyā sāyujyamuktibhyām sāyujyamuktibhiḥ
Dativesāyujyamuktyai sāyujyamuktaye sāyujyamuktibhyām sāyujyamuktibhyaḥ
Ablativesāyujyamuktyāḥ sāyujyamukteḥ sāyujyamuktibhyām sāyujyamuktibhyaḥ
Genitivesāyujyamuktyāḥ sāyujyamukteḥ sāyujyamuktyoḥ sāyujyamuktīnām
Locativesāyujyamuktyām sāyujyamuktau sāyujyamuktyoḥ sāyujyamuktiṣu

Compound sāyujyamukti -

Adverb -sāyujyamukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria