सुबन्तावली ?सायुज्यमुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमासायुज्यमुक्तिः सायुज्यमुक्ती सायुज्यमुक्तयः
सम्बोधनम्सायुज्यमुक्ते सायुज्यमुक्ती सायुज्यमुक्तयः
द्वितीयासायुज्यमुक्तिम् सायुज्यमुक्ती सायुज्यमुक्तीः
तृतीयासायुज्यमुक्त्या सायुज्यमुक्तिभ्याम् सायुज्यमुक्तिभिः
चतुर्थीसायुज्यमुक्त्यै सायुज्यमुक्तये सायुज्यमुक्तिभ्याम् सायुज्यमुक्तिभ्यः
पञ्चमीसायुज्यमुक्त्याः सायुज्यमुक्तेः सायुज्यमुक्तिभ्याम् सायुज्यमुक्तिभ्यः
षष्ठीसायुज्यमुक्त्याः सायुज्यमुक्तेः सायुज्यमुक्त्योः सायुज्यमुक्तीनाम्
सप्तमीसायुज्यमुक्त्याम् सायुज्यमुक्तौ सायुज्यमुक्त्योः सायुज्यमुक्तिषु

समास सायुज्यमुक्ति

अव्यय ॰सायुज्यमुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria