Declension table of ?sāyamprātika

Deva

MasculineSingularDualPlural
Nominativesāyamprātikaḥ sāyamprātikau sāyamprātikāḥ
Vocativesāyamprātika sāyamprātikau sāyamprātikāḥ
Accusativesāyamprātikam sāyamprātikau sāyamprātikān
Instrumentalsāyamprātikena sāyamprātikābhyām sāyamprātikaiḥ sāyamprātikebhiḥ
Dativesāyamprātikāya sāyamprātikābhyām sāyamprātikebhyaḥ
Ablativesāyamprātikāt sāyamprātikābhyām sāyamprātikebhyaḥ
Genitivesāyamprātikasya sāyamprātikayoḥ sāyamprātikānām
Locativesāyamprātike sāyamprātikayoḥ sāyamprātikeṣu

Compound sāyamprātika -

Adverb -sāyamprātikam -sāyamprātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria