सुबन्तावली ?सायम्प्रातिक

Roma

पुमान्एकद्विबहु
प्रथमासायम्प्रातिकः सायम्प्रातिकौ सायम्प्रातिकाः
सम्बोधनम्सायम्प्रातिक सायम्प्रातिकौ सायम्प्रातिकाः
द्वितीयासायम्प्रातिकम् सायम्प्रातिकौ सायम्प्रातिकान्
तृतीयासायम्प्रातिकेन सायम्प्रातिकाभ्याम् सायम्प्रातिकैः सायम्प्रातिकेभिः
चतुर्थीसायम्प्रातिकाय सायम्प्रातिकाभ्याम् सायम्प्रातिकेभ्यः
पञ्चमीसायम्प्रातिकात् सायम्प्रातिकाभ्याम् सायम्प्रातिकेभ्यः
षष्ठीसायम्प्रातिकस्य सायम्प्रातिकयोः सायम्प्रातिकानाम्
सप्तमीसायम्प्रातिके सायम्प्रातिकयोः सायम्प्रातिकेषु

समास सायम्प्रातिक

अव्यय ॰सायम्प्रातिकम् ॰सायम्प्रातिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria