Declension table of ?sāvitrīputra

Deva

MasculineSingularDualPlural
Nominativesāvitrīputraḥ sāvitrīputrau sāvitrīputrāḥ
Vocativesāvitrīputra sāvitrīputrau sāvitrīputrāḥ
Accusativesāvitrīputram sāvitrīputrau sāvitrīputrān
Instrumentalsāvitrīputreṇa sāvitrīputrābhyām sāvitrīputraiḥ sāvitrīputrebhiḥ
Dativesāvitrīputrāya sāvitrīputrābhyām sāvitrīputrebhyaḥ
Ablativesāvitrīputrāt sāvitrīputrābhyām sāvitrīputrebhyaḥ
Genitivesāvitrīputrasya sāvitrīputrayoḥ sāvitrīputrāṇām
Locativesāvitrīputre sāvitrīputrayoḥ sāvitrīputreṣu

Compound sāvitrīputra -

Adverb -sāvitrīputram -sāvitrīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria