सुबन्तावली ?सावित्रीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमासावित्रीपुत्रः सावित्रीपुत्रौ सावित्रीपुत्राः
सम्बोधनम्सावित्रीपुत्र सावित्रीपुत्रौ सावित्रीपुत्राः
द्वितीयासावित्रीपुत्रम् सावित्रीपुत्रौ सावित्रीपुत्रान्
तृतीयासावित्रीपुत्रेण सावित्रीपुत्राभ्याम् सावित्रीपुत्रैः सावित्रीपुत्रेभिः
चतुर्थीसावित्रीपुत्राय सावित्रीपुत्राभ्याम् सावित्रीपुत्रेभ्यः
पञ्चमीसावित्रीपुत्रात् सावित्रीपुत्राभ्याम् सावित्रीपुत्रेभ्यः
षष्ठीसावित्रीपुत्रस्य सावित्रीपुत्रयोः सावित्रीपुत्राणाम्
सप्तमीसावित्रीपुत्रे सावित्रीपुत्रयोः सावित्रीपुत्रेषु

समास सावित्रीपुत्र

अव्यय ॰सावित्रीपुत्रम् ॰सावित्रीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria