Declension table of ?sāvaśeṣajīvita

Deva

MasculineSingularDualPlural
Nominativesāvaśeṣajīvitaḥ sāvaśeṣajīvitau sāvaśeṣajīvitāḥ
Vocativesāvaśeṣajīvita sāvaśeṣajīvitau sāvaśeṣajīvitāḥ
Accusativesāvaśeṣajīvitam sāvaśeṣajīvitau sāvaśeṣajīvitān
Instrumentalsāvaśeṣajīvitena sāvaśeṣajīvitābhyām sāvaśeṣajīvitaiḥ sāvaśeṣajīvitebhiḥ
Dativesāvaśeṣajīvitāya sāvaśeṣajīvitābhyām sāvaśeṣajīvitebhyaḥ
Ablativesāvaśeṣajīvitāt sāvaśeṣajīvitābhyām sāvaśeṣajīvitebhyaḥ
Genitivesāvaśeṣajīvitasya sāvaśeṣajīvitayoḥ sāvaśeṣajīvitānām
Locativesāvaśeṣajīvite sāvaśeṣajīvitayoḥ sāvaśeṣajīviteṣu

Compound sāvaśeṣajīvita -

Adverb -sāvaśeṣajīvitam -sāvaśeṣajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria