सुबन्तावली ?सावशेषजीवित

Roma

पुमान्एकद्विबहु
प्रथमासावशेषजीवितः सावशेषजीवितौ सावशेषजीविताः
सम्बोधनम्सावशेषजीवित सावशेषजीवितौ सावशेषजीविताः
द्वितीयासावशेषजीवितम् सावशेषजीवितौ सावशेषजीवितान्
तृतीयासावशेषजीवितेन सावशेषजीविताभ्याम् सावशेषजीवितैः सावशेषजीवितेभिः
चतुर्थीसावशेषजीविताय सावशेषजीविताभ्याम् सावशेषजीवितेभ्यः
पञ्चमीसावशेषजीवितात् सावशेषजीविताभ्याम् सावशेषजीवितेभ्यः
षष्ठीसावशेषजीवितस्य सावशेषजीवितयोः सावशेषजीवितानाम्
सप्तमीसावशेषजीविते सावशेषजीवितयोः सावशेषजीवितेषु

समास सावशेषजीवित

अव्यय ॰सावशेषजीवितम् ॰सावशेषजीवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria