Declension table of sāvayava

Deva

NeuterSingularDualPlural
Nominativesāvayavam sāvayave sāvayavāni
Vocativesāvayava sāvayave sāvayavāni
Accusativesāvayavam sāvayave sāvayavāni
Instrumentalsāvayavena sāvayavābhyām sāvayavaiḥ
Dativesāvayavāya sāvayavābhyām sāvayavebhyaḥ
Ablativesāvayavāt sāvayavābhyām sāvayavebhyaḥ
Genitivesāvayavasya sāvayavayoḥ sāvayavānām
Locativesāvayave sāvayavayoḥ sāvayaveṣu

Compound sāvayava -

Adverb -sāvayavam -sāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria