Declension table of sāvayava

Deva

MasculineSingularDualPlural
Nominativesāvayavaḥ sāvayavau sāvayavāḥ
Vocativesāvayava sāvayavau sāvayavāḥ
Accusativesāvayavam sāvayavau sāvayavān
Instrumentalsāvayavena sāvayavābhyām sāvayavaiḥ sāvayavebhiḥ
Dativesāvayavāya sāvayavābhyām sāvayavebhyaḥ
Ablativesāvayavāt sāvayavābhyām sāvayavebhyaḥ
Genitivesāvayavasya sāvayavayoḥ sāvayavānām
Locativesāvayave sāvayavayoḥ sāvayaveṣu

Compound sāvayava -

Adverb -sāvayavam -sāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria