Declension table of sāvarṇi

Deva

MasculineSingularDualPlural
Nominativesāvarṇiḥ sāvarṇī sāvarṇayaḥ
Vocativesāvarṇe sāvarṇī sāvarṇayaḥ
Accusativesāvarṇim sāvarṇī sāvarṇīn
Instrumentalsāvarṇinā sāvarṇibhyām sāvarṇibhiḥ
Dativesāvarṇaye sāvarṇibhyām sāvarṇibhyaḥ
Ablativesāvarṇeḥ sāvarṇibhyām sāvarṇibhyaḥ
Genitivesāvarṇeḥ sāvarṇyoḥ sāvarṇīnām
Locativesāvarṇau sāvarṇyoḥ sāvarṇiṣu

Compound sāvarṇi -

Adverb -sāvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria