Declension table of ?sāvantamiśra

Deva

MasculineSingularDualPlural
Nominativesāvantamiśraḥ sāvantamiśrau sāvantamiśrāḥ
Vocativesāvantamiśra sāvantamiśrau sāvantamiśrāḥ
Accusativesāvantamiśram sāvantamiśrau sāvantamiśrān
Instrumentalsāvantamiśreṇa sāvantamiśrābhyām sāvantamiśraiḥ sāvantamiśrebhiḥ
Dativesāvantamiśrāya sāvantamiśrābhyām sāvantamiśrebhyaḥ
Ablativesāvantamiśrāt sāvantamiśrābhyām sāvantamiśrebhyaḥ
Genitivesāvantamiśrasya sāvantamiśrayoḥ sāvantamiśrāṇām
Locativesāvantamiśre sāvantamiśrayoḥ sāvantamiśreṣu

Compound sāvantamiśra -

Adverb -sāvantamiśram -sāvantamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria