सुबन्तावली ?सावन्तमिश्र

Roma

पुमान्एकद्विबहु
प्रथमासावन्तमिश्रः सावन्तमिश्रौ सावन्तमिश्राः
सम्बोधनम्सावन्तमिश्र सावन्तमिश्रौ सावन्तमिश्राः
द्वितीयासावन्तमिश्रम् सावन्तमिश्रौ सावन्तमिश्रान्
तृतीयासावन्तमिश्रेण सावन्तमिश्राभ्याम् सावन्तमिश्रैः सावन्तमिश्रेभिः
चतुर्थीसावन्तमिश्राय सावन्तमिश्राभ्याम् सावन्तमिश्रेभ्यः
पञ्चमीसावन्तमिश्रात् सावन्तमिश्राभ्याम् सावन्तमिश्रेभ्यः
षष्ठीसावन्तमिश्रस्य सावन्तमिश्रयोः सावन्तमिश्राणाम्
सप्तमीसावन्तमिश्रे सावन्तमिश्रयोः सावन्तमिश्रेषु

समास सावन्तमिश्र

अव्यय ॰सावन्तमिश्रम् ॰सावन्तमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria