Declension table of ?sāvamarda

Deva

MasculineSingularDualPlural
Nominativesāvamardaḥ sāvamardau sāvamardāḥ
Vocativesāvamarda sāvamardau sāvamardāḥ
Accusativesāvamardam sāvamardau sāvamardān
Instrumentalsāvamardena sāvamardābhyām sāvamardaiḥ sāvamardebhiḥ
Dativesāvamardāya sāvamardābhyām sāvamardebhyaḥ
Ablativesāvamardāt sāvamardābhyām sāvamardebhyaḥ
Genitivesāvamardasya sāvamardayoḥ sāvamardānām
Locativesāvamarde sāvamardayoḥ sāvamardeṣu

Compound sāvamarda -

Adverb -sāvamardam -sāvamardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria