सुबन्तावली ?सावमर्द

Roma

पुमान्एकद्विबहु
प्रथमासावमर्दः सावमर्दौ सावमर्दाः
सम्बोधनम्सावमर्द सावमर्दौ सावमर्दाः
द्वितीयासावमर्दम् सावमर्दौ सावमर्दान्
तृतीयासावमर्देन सावमर्दाभ्याम् सावमर्दैः सावमर्देभिः
चतुर्थीसावमर्दाय सावमर्दाभ्याम् सावमर्देभ्यः
पञ्चमीसावमर्दात् सावमर्दाभ्याम् सावमर्देभ्यः
षष्ठीसावमर्दस्य सावमर्दयोः सावमर्दानाम्
सप्तमीसावमर्दे सावमर्दयोः सावमर्देषु

समास सावमर्द

अव्यय ॰सावमर्दम् ॰सावमर्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria