Declension table of sātvatī

Deva

FeminineSingularDualPlural
Nominativesātvatī sātvatyau sātvatyaḥ
Vocativesātvati sātvatyau sātvatyaḥ
Accusativesātvatīm sātvatyau sātvatīḥ
Instrumentalsātvatyā sātvatībhyām sātvatībhiḥ
Dativesātvatyai sātvatībhyām sātvatībhyaḥ
Ablativesātvatyāḥ sātvatībhyām sātvatībhyaḥ
Genitivesātvatyāḥ sātvatyoḥ sātvatīnām
Locativesātvatyām sātvatyoḥ sātvatīṣu

Compound sātvati - sātvatī -

Adverb -sātvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria