Declension table of sātmya

Deva

NeuterSingularDualPlural
Nominativesātmyam sātmye sātmyāni
Vocativesātmya sātmye sātmyāni
Accusativesātmyam sātmye sātmyāni
Instrumentalsātmyena sātmyābhyām sātmyaiḥ
Dativesātmyāya sātmyābhyām sātmyebhyaḥ
Ablativesātmyāt sātmyābhyām sātmyebhyaḥ
Genitivesātmyasya sātmyayoḥ sātmyānām
Locativesātmye sātmyayoḥ sātmyeṣu

Compound sātmya -

Adverb -sātmyam -sātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria