Declension table of sātatya

Deva

NeuterSingularDualPlural
Nominativesātatyam sātatye sātatyāni
Vocativesātatya sātatye sātatyāni
Accusativesātatyam sātatye sātatyāni
Instrumentalsātatyena sātatyābhyām sātatyaiḥ
Dativesātatyāya sātatyābhyām sātatyebhyaḥ
Ablativesātatyāt sātatyābhyām sātatyebhyaḥ
Genitivesātatyasya sātatyayoḥ sātatyānām
Locativesātatye sātatyayoḥ sātatyeṣu

Compound sātatya -

Adverb -sātatyam -sātatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria