Declension table of sāsnāvat

Deva

MasculineSingularDualPlural
Nominativesāsnāvān sāsnāvantau sāsnāvantaḥ
Vocativesāsnāvan sāsnāvantau sāsnāvantaḥ
Accusativesāsnāvantam sāsnāvantau sāsnāvataḥ
Instrumentalsāsnāvatā sāsnāvadbhyām sāsnāvadbhiḥ
Dativesāsnāvate sāsnāvadbhyām sāsnāvadbhyaḥ
Ablativesāsnāvataḥ sāsnāvadbhyām sāsnāvadbhyaḥ
Genitivesāsnāvataḥ sāsnāvatoḥ sāsnāvatām
Locativesāsnāvati sāsnāvatoḥ sāsnāvatsu

Compound sāsnāvat -

Adverb -sāsnāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria