Declension table of ?sārūpavatsa

Deva

NeuterSingularDualPlural
Nominativesārūpavatsam sārūpavatse sārūpavatsāni
Vocativesārūpavatsa sārūpavatse sārūpavatsāni
Accusativesārūpavatsam sārūpavatse sārūpavatsāni
Instrumentalsārūpavatsena sārūpavatsābhyām sārūpavatsaiḥ
Dativesārūpavatsāya sārūpavatsābhyām sārūpavatsebhyaḥ
Ablativesārūpavatsāt sārūpavatsābhyām sārūpavatsebhyaḥ
Genitivesārūpavatsasya sārūpavatsayoḥ sārūpavatsānām
Locativesārūpavatse sārūpavatsayoḥ sārūpavatseṣu

Compound sārūpavatsa -

Adverb -sārūpavatsam -sārūpavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria