सुबन्तावली ?सारूपवत्स

Roma

नपुंसकम्एकद्विबहु
प्रथमासारूपवत्सम् सारूपवत्से सारूपवत्सानि
सम्बोधनम्सारूपवत्स सारूपवत्से सारूपवत्सानि
द्वितीयासारूपवत्सम् सारूपवत्से सारूपवत्सानि
तृतीयासारूपवत्सेन सारूपवत्साभ्याम् सारूपवत्सैः
चतुर्थीसारूपवत्साय सारूपवत्साभ्याम् सारूपवत्सेभ्यः
पञ्चमीसारूपवत्सात् सारूपवत्साभ्याम् सारूपवत्सेभ्यः
षष्ठीसारूपवत्सस्य सारूपवत्सयोः सारूपवत्सानाम्
सप्तमीसारूपवत्से सारूपवत्सयोः सारूपवत्सेषु

समास सारूपवत्स

अव्यय ॰सारूपवत्सम् ॰सारूपवत्सात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria