Declension table of ?sārthasañcaya

Deva

NeuterSingularDualPlural
Nominativesārthasañcayam sārthasañcaye sārthasañcayāni
Vocativesārthasañcaya sārthasañcaye sārthasañcayāni
Accusativesārthasañcayam sārthasañcaye sārthasañcayāni
Instrumentalsārthasañcayena sārthasañcayābhyām sārthasañcayaiḥ
Dativesārthasañcayāya sārthasañcayābhyām sārthasañcayebhyaḥ
Ablativesārthasañcayāt sārthasañcayābhyām sārthasañcayebhyaḥ
Genitivesārthasañcayasya sārthasañcayayoḥ sārthasañcayānām
Locativesārthasañcaye sārthasañcayayoḥ sārthasañcayeṣu

Compound sārthasañcaya -

Adverb -sārthasañcayam -sārthasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria