सुबन्तावली ?सार्थसञ्चय

Roma

नपुंसकम्एकद्विबहु
प्रथमासार्थसञ्चयम् सार्थसञ्चये सार्थसञ्चयानि
सम्बोधनम्सार्थसञ्चय सार्थसञ्चये सार्थसञ्चयानि
द्वितीयासार्थसञ्चयम् सार्थसञ्चये सार्थसञ्चयानि
तृतीयासार्थसञ्चयेन सार्थसञ्चयाभ्याम् सार्थसञ्चयैः
चतुर्थीसार्थसञ्चयाय सार्थसञ्चयाभ्याम् सार्थसञ्चयेभ्यः
पञ्चमीसार्थसञ्चयात् सार्थसञ्चयाभ्याम् सार्थसञ्चयेभ्यः
षष्ठीसार्थसञ्चयस्य सार्थसञ्चययोः सार्थसञ्चयानाम्
सप्तमीसार्थसञ्चये सार्थसञ्चययोः सार्थसञ्चयेषु

समास सार्थसञ्चय

अव्यय ॰सार्थसञ्चयम् ॰सार्थसञ्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria