Declension table of ?sārthaja

Deva

NeuterSingularDualPlural
Nominativesārthajam sārthaje sārthajāni
Vocativesārthaja sārthaje sārthajāni
Accusativesārthajam sārthaje sārthajāni
Instrumentalsārthajena sārthajābhyām sārthajaiḥ
Dativesārthajāya sārthajābhyām sārthajebhyaḥ
Ablativesārthajāt sārthajābhyām sārthajebhyaḥ
Genitivesārthajasya sārthajayoḥ sārthajānām
Locativesārthaje sārthajayoḥ sārthajeṣu

Compound sārthaja -

Adverb -sārthajam -sārthajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria