सुबन्तावली ?सार्थज

Roma

नपुंसकम्एकद्विबहु
प्रथमासार्थजम् सार्थजे सार्थजानि
सम्बोधनम्सार्थज सार्थजे सार्थजानि
द्वितीयासार्थजम् सार्थजे सार्थजानि
तृतीयासार्थजेन सार्थजाभ्याम् सार्थजैः
चतुर्थीसार्थजाय सार्थजाभ्याम् सार्थजेभ्यः
पञ्चमीसार्थजात् सार्थजाभ्याम् सार्थजेभ्यः
षष्ठीसार्थजस्य सार्थजयोः सार्थजानाम्
सप्तमीसार्थजे सार्थजयोः सार्थजेषु

समास सार्थज

अव्यय ॰सार्थजम् ॰सार्थजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria