Declension table of ?sārthahan

Deva

MasculineSingularDualPlural
Nominativesārthahā sārthahanau sārthahanaḥ
Vocativesārthahan sārthahanau sārthahanaḥ
Accusativesārthahanam sārthahanau sārthaghnaḥ
Instrumentalsārthaghnā sārthahabhyām sārthahabhiḥ
Dativesārthaghne sārthahabhyām sārthahabhyaḥ
Ablativesārthaghnaḥ sārthahabhyām sārthahabhyaḥ
Genitivesārthaghnaḥ sārthaghnoḥ sārthaghnām
Locativesārthahani sārthaghni sārthaghnoḥ sārthahasu

Adverb -sārthahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria