सुबन्तावली ?सार्थहन्

Roma

पुमान्एकद्विबहु
प्रथमासार्थहा सार्थहनौ सार्थहनः
सम्बोधनम्सार्थहन् सार्थहनौ सार्थहनः
द्वितीयासार्थहनम् सार्थहनौ सार्थघ्नः
तृतीयासार्थघ्ना सार्थहभ्याम् सार्थहभिः
चतुर्थीसार्थघ्ने सार्थहभ्याम् सार्थहभ्यः
पञ्चमीसार्थघ्नः सार्थहभ्याम् सार्थहभ्यः
षष्ठीसार्थघ्नः सार्थघ्नोः सार्थघ्नाम्
सप्तमीसार्थहनि सार्थघ्नि सार्थघ्नोः सार्थहसु

अव्यय ॰सार्थहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria