Declension table of ?sārdhaṃvihāriṇī

Deva

FeminineSingularDualPlural
Nominativesārdhaṃvihāriṇī sārdhaṃvihāriṇyau sārdhaṃvihāriṇyaḥ
Vocativesārdhaṃvihāriṇi sārdhaṃvihāriṇyau sārdhaṃvihāriṇyaḥ
Accusativesārdhaṃvihāriṇīm sārdhaṃvihāriṇyau sārdhaṃvihāriṇīḥ
Instrumentalsārdhaṃvihāriṇyā sārdhaṃvihāriṇībhyām sārdhaṃvihāriṇībhiḥ
Dativesārdhaṃvihāriṇyai sārdhaṃvihāriṇībhyām sārdhaṃvihāriṇībhyaḥ
Ablativesārdhaṃvihāriṇyāḥ sārdhaṃvihāriṇībhyām sārdhaṃvihāriṇībhyaḥ
Genitivesārdhaṃvihāriṇyāḥ sārdhaṃvihāriṇyoḥ sārdhaṃvihāriṇīnām
Locativesārdhaṃvihāriṇyām sārdhaṃvihāriṇyoḥ sārdhaṃvihāriṇīṣu

Compound sārdhaṃvihāriṇi - sārdhaṃvihāriṇī -

Adverb -sārdhaṃvihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria