सुबन्तावली ?सार्धंविहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमासार्धंविहारिणी सार्धंविहारिण्यौ सार्धंविहारिण्यः
सम्बोधनम्सार्धंविहारिणि सार्धंविहारिण्यौ सार्धंविहारिण्यः
द्वितीयासार्धंविहारिणीम् सार्धंविहारिण्यौ सार्धंविहारिणीः
तृतीयासार्धंविहारिण्या सार्धंविहारिणीभ्याम् सार्धंविहारिणीभिः
चतुर्थीसार्धंविहारिण्यै सार्धंविहारिणीभ्याम् सार्धंविहारिणीभ्यः
पञ्चमीसार्धंविहारिण्याः सार्धंविहारिणीभ्याम् सार्धंविहारिणीभ्यः
षष्ठीसार्धंविहारिण्याः सार्धंविहारिण्योः सार्धंविहारिणीनाम्
सप्तमीसार्धंविहारिण्याम् सार्धंविहारिण्योः सार्धंविहारिणीषु

समास सार्धंविहारिणि सार्धंविहारिणी

अव्यय ॰सार्धंविहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria