Declension table of ?sārasvatamaṇḍana

Deva

NeuterSingularDualPlural
Nominativesārasvatamaṇḍanam sārasvatamaṇḍane sārasvatamaṇḍanāni
Vocativesārasvatamaṇḍana sārasvatamaṇḍane sārasvatamaṇḍanāni
Accusativesārasvatamaṇḍanam sārasvatamaṇḍane sārasvatamaṇḍanāni
Instrumentalsārasvatamaṇḍanena sārasvatamaṇḍanābhyām sārasvatamaṇḍanaiḥ
Dativesārasvatamaṇḍanāya sārasvatamaṇḍanābhyām sārasvatamaṇḍanebhyaḥ
Ablativesārasvatamaṇḍanāt sārasvatamaṇḍanābhyām sārasvatamaṇḍanebhyaḥ
Genitivesārasvatamaṇḍanasya sārasvatamaṇḍanayoḥ sārasvatamaṇḍanānām
Locativesārasvatamaṇḍane sārasvatamaṇḍanayoḥ sārasvatamaṇḍaneṣu

Compound sārasvatamaṇḍana -

Adverb -sārasvatamaṇḍanam -sārasvatamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria