सुबन्तावली ?सारस्वतमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमासारस्वतमण्डनम् सारस्वतमण्डने सारस्वतमण्डनानि
सम्बोधनम्सारस्वतमण्डन सारस्वतमण्डने सारस्वतमण्डनानि
द्वितीयासारस्वतमण्डनम् सारस्वतमण्डने सारस्वतमण्डनानि
तृतीयासारस्वतमण्डनेन सारस्वतमण्डनाभ्याम् सारस्वतमण्डनैः
चतुर्थीसारस्वतमण्डनाय सारस्वतमण्डनाभ्याम् सारस्वतमण्डनेभ्यः
पञ्चमीसारस्वतमण्डनात् सारस्वतमण्डनाभ्याम् सारस्वतमण्डनेभ्यः
षष्ठीसारस्वतमण्डनस्य सारस्वतमण्डनयोः सारस्वतमण्डनानाम्
सप्तमीसारस्वतमण्डने सारस्वतमण्डनयोः सारस्वतमण्डनेषु

समास सारस्वतमण्डन

अव्यय ॰सारस्वतमण्डनम् ॰सारस्वतमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria