Declension table of ?sārasagṛdhra

Deva

MasculineSingularDualPlural
Nominativesārasagṛdhraḥ sārasagṛdhrau sārasagṛdhrāḥ
Vocativesārasagṛdhra sārasagṛdhrau sārasagṛdhrāḥ
Accusativesārasagṛdhram sārasagṛdhrau sārasagṛdhrān
Instrumentalsārasagṛdhreṇa sārasagṛdhrābhyām sārasagṛdhraiḥ sārasagṛdhrebhiḥ
Dativesārasagṛdhrāya sārasagṛdhrābhyām sārasagṛdhrebhyaḥ
Ablativesārasagṛdhrāt sārasagṛdhrābhyām sārasagṛdhrebhyaḥ
Genitivesārasagṛdhrasya sārasagṛdhrayoḥ sārasagṛdhrāṇām
Locativesārasagṛdhre sārasagṛdhrayoḥ sārasagṛdhreṣu

Compound sārasagṛdhra -

Adverb -sārasagṛdhram -sārasagṛdhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria