सुबन्तावली ?सारसगृध्र

Roma

पुमान्एकद्विबहु
प्रथमासारसगृध्रः सारसगृध्रौ सारसगृध्राः
सम्बोधनम्सारसगृध्र सारसगृध्रौ सारसगृध्राः
द्वितीयासारसगृध्रम् सारसगृध्रौ सारसगृध्रान्
तृतीयासारसगृध्रेण सारसगृध्राभ्याम् सारसगृध्रैः सारसगृध्रेभिः
चतुर्थीसारसगृध्राय सारसगृध्राभ्याम् सारसगृध्रेभ्यः
पञ्चमीसारसगृध्रात् सारसगृध्राभ्याम् सारसगृध्रेभ्यः
षष्ठीसारसगृध्रस्य सारसगृध्रयोः सारसगृध्राणाम्
सप्तमीसारसगृध्रे सारसगृध्रयोः सारसगृध्रेषु

समास सारसगृध्र

अव्यय ॰सारसगृध्रम् ॰सारसगृध्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria